B 329-7 Jātakālaṅkārakarman
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 329/7
Title: Jātakālaṅkārakarman
Dimensions: 24.6 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5899
Remarks:
Reel No. B 329-7 Inventory No. 26970
Title Jātakālaṃkāravartma
Remarks a.k.a Phakikā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.5 x 11.0 cm
Folios 2
Lines per Folio 19–21
Foliation figures in recto and verso, in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5899
Manuscript Features
Excerpts
Beginning
śrīmad gurave namaḥ |
pārvatīṃ pratuktaṃ śrīmanmaheśvaravākyaṃ
yat tad upadhāryya vaśiṣṭasutaprapautraḥ śrīśuko tra jātakaṃ prāha |
phakkikāraṃ kurmaḥ | dehādhipaḥ sapāpaḥ ṣaṣṭāṣṭamavyaye12ṣu tiṣṭa(!)ti dehasāṃ<ref name="ftn1">One should read: dehasaṃkhyena</ref>khyaṃna jantoḥ | sa ṣaṣṭāṣṭamapas tatra sthitaś cet tad eva phalam lagnasthe pi lagne pāpe jātasya tad adhipo balahīnas tadā vyādhimān balahīno pi caṃdras trikoṇeṣu sthitaś ced vyādhimān bhavati (fol. 1v1–3)
End
etena balahīnaś ced dharmahānir vaktavyāḥ |
dehapāṣṭamapau mandena rāhuṇā ketunā vā yuktau
ṣaṣṭhāṣṭamagatau ced daśāntardaśāyāṃ caureṇa sastreṇa
vā mṛtiḥ tatra vāhanādhipaś ced vāhanakaraṇam || (fol. 2r18–19)
Sub-colophon
|| iti śrībrahmavidyāni[[ga]]mavākyatulyaṃ śukramukhagalitaṃ jātakālaṃkāravvartmaṃ samāptam || ||
<< after the colophon a stanza appears>>
ādhānaṃ yadi dṛśyate...
...māsi janma śiśor vadet 2- (fol. 2r19–21)
Microfilm Details
Reel No. B 329/7
Date of Filming 25-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-07-2008
Bibliography
<references/>