B 329-7 Jātakālaṅkārakarman

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 329/7
Title: Jātakālaṅkārakarman
Dimensions: 24.6 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5899
Remarks:


Reel No. B 329-7 Inventory No. 26970

Title Jātakālaṃkāravartma

Remarks a.k.a Phakikā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 11.0 cm

Folios 2

Lines per Folio 19–21

Foliation figures in recto and verso, in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5899

Manuscript Features

Excerpts

Beginning

śrīmad gurave namaḥ |

pārvatīṃ pratuktaṃ śrīmanmaheśvaravākyaṃ

yat tad upadhāryya vaśiṣṭasutaprapautraḥ śrīśuko tra jātakaṃ prāha |

phakkikāraṃ kurmaḥ | dehādhipaḥ sapāpaḥ ṣaṣṭāṣṭamavyaye12ṣu tiṣṭa(!)ti dehasāṃ<ref name="ftn1">One should read: dehasaṃkhyena</ref>khyaṃna jantoḥ | sa ṣaṣṭāṣṭamapas tatra sthitaś cet tad eva phalam lagnasthe pi lagne pāpe jātasya tad adhipo balahīnas tadā vyādhimān balahīno pi caṃdras trikoṇeṣu sthitaś ced vyādhimān bhavati  (fol. 1v1–3)

End

etena balahīnaś ced dharmahānir vaktavyāḥ |

dehapāṣṭamapau mandena rāhuṇā ketunā vā yuktau

ṣaṣṭhāṣṭamagatau ced daśāntardaśāyāṃ caureṇa sastreṇa

vā mṛtiḥ tatra vāhanādhipaś ced vāhanakaraṇam || (fol. 2r18–19)

Sub-colophon

|| iti śrībrahmavidyāni[[ga]]mavākyatulyaṃ śukramukhagalitaṃ jātakālaṃkāravvartmaṃ samāptam || ||

<< after the colophon a stanza appears>>

ādhānaṃ yadi dṛśyate...

...māsi janma śiśor vadet 2- (fol. 2r19–21)

Microfilm Details

Reel No. B 329/7

Date of Filming 25-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-07-2008

Bibliography


<references/>